मंत्र Damodar Ashtakam | दामोदर अष्टकम August 26, 2024 नमामीश्वरं सच्-चिद्-आनन्द-रूपंलसत्-कुण्डलं गोकुले भ्राजमनम्यशोदा-भियोलूखलाद् धावमानंपरामृष्टम् अत्यन्ततो द्रुत्य गोप्या ॥ १॥ रुदन्तं मुहुर् नेत्र-युग्मं मृजन्तम्कराम्भोज-युग्मेन सातङ्क-नेत्रम्मुहुः श्वास-कम्प-त्रिरेखाङ्क-कण्ठस्थित-ग्रैवं दामोदरं भक्ति-बद्धम् ॥ २॥ इतीदृक् स्व-लीलाभिर् आनन्द-कुण्डेस्व-घोषं निमज्जन्तम् आख्यापयन्तम्तदीयेषित-ज्ञेषु भक्तैर् जितत्वंपुनः प्रेमतस् तं शतावृत्ति वन्दे ॥ ३॥ वरं देव मोक्षं न मोक्षावधिं वान चन्यं वृणे ‘हं वरेषाद् अपीहइदं ते वपुर् नाथ गोपाल-बालंसदा मे मनस्य् आविरास्तां किम् अन्यैः ॥ ४॥ इदं ते मुखाम्भोजम् अत्यन्त-नीलैर्वृतं कुन्तलैः स्निग्ध-रक्तैश् च गोप्यामुहुश् चुम्बितं बिम्ब-रक्ताधरं मेमनस्य् आविरास्ताम् अलं लक्ष-लाभैः ॥ ५॥ नमो देव दामोदरानन्त विष्णोप्रसीद प्रभो दुःख-जालाब्धि-मग्नम्कृपा-दृष्टि-वृष्ट्याति-दीनं बतानुगृहाणेष माम् अज्ञम् एध्य् अक्षि-दृश्यः ॥ ६॥ कुवेरात्मजौ बद्ध-मूर्त्यैव यद्वत्त्वया मोचितौ भक्ति-भाजौ कृतौ चतथा प्रेम-भक्तिं स्वकां मे प्रयच्छन मोक्षे ग्रहो मे ‘स्ति दामोदरेह ॥ ७॥ नमस् ते ‘स्तु दाम्ने स्फुरद्-दीप्ति-धाम्नेत्वदीयोदरायाथ विश्वस्य धाम्नेनमो राधिकायै त्वदीय-प्रियायैनमो ‘नन्त-लीलाय देवाय तुभ्यम् ॥ ८॥ Post Views: 43 Tags: Damodar Ashtakam, krishna mantra, mantra, दामोदर अष्टकम Post Navigation Previous Madhurashtakam | मधुराष्टकम्: अधरं मधुरं वदनं मधुरंNext Radha Krupa katash Mantra| राधा कृपा कटाक्ष स्त्रोत्र View More मंत्र karpoorgauram | कर्पूरगौरं करुणावतारं January 22, 2025 मंत्र Shri Krishna Mantra| श्री गोपाल सहस्त्रनाम स्तोत्रम् August 26, 2024 मंत्र Radha Krupa katash Mantra| राधा कृपा कटाक्ष स्त्रोत्र August 26, 2024 Leave a Reply Cancel replyYour email address will not be published. Required fields are marked *Comment * Name * Email * Website Save my name, email, and website in this browser for the next time I comment.