
शिव महिमा स्तोत्र
महिम्नः पार तै परमविदुषो यद्यसदृशी
स्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्विय गिरः ।
अथा वाच्यः सर्वः स्वमितपरिणामाविध गृणन्
ममाप्येष स्तोत्रे हर निरपवादः परिकरः ॥ 1 ॥
अतीतः पन्थान तव च महिमा वाड्मनसयोः
अतद्व्यावृत्या यं चकितमिभधतॆ श्रुतिरपि ।
स कस्य स्तोतव्यः कितविधगुणः कस्य विषय
पदे त्वर्वाचीने पतित न मनः कस्य न वचः|| 2 ||
मधुस्फीता वाचः परमममृर्ता निर्मतवतः
तव ब्रह्मन किं वागपि सुरगुरोर्विस्मयपदम,
मम त्वेता वार्णी गुणकथनपुण्येन भवत
पुनामीत्यर्थेश स्मिन् पुरमथन पुद्धिर्व्यविसता ॥ ३ ॥
तवैश्वर्यं यतज्जगदुदयरक्षाप्रलयकृत् तज्जगदुदयर
त्रयीवस्तु व्यस्तं तिसुषु गुणिभन्नासु तनुषु ।
अभव्यानामस्मिन् वरद रमणीयामरमणी
विहन्तु व्याक्रोशी विदधत इलैके जडिधय ॥ 4 ॥
किमीह किड्कायः स खलु किमुपायस्त्रिभुवन
किमाधारी धाता सृजित किमुपादान ड़ित च ।
अतक्यैश्वर्ये त्वय्यनवसर दु स्थौ हतिधयः
कुतर्कोश य काश्चित् मुखरयित मोहाय जगतः ॥ 5 ॥
अजन्मानों लोकाः किमवयववन्तो पि जगता
अिधष्ठातार किं भर्वाविधरनादृत्य भवित ।
अनीशो वा कुर्याद् भुवनजनने कः परिकरो
यतो मन्यास्त्वां प्रत्यमरवर सशेरत इमे ॥ 6 ॥
त्रयी साङ्ङ्ख्य योगः पशुपितमतं वैष्णविमित
प्रभिन्ने प्रस्थाने परिमामाः परयिमित च ।
रुचीना वैचित्र्यादृजुकुटिल नानापथजुषा
नृणामेको गम्यस्त्वमिस पयसामर्णव इव ॥ 7 ॥
महोक्षः खट्वाङ्ङ्ग परशुरजिन भस्म फणिनः
कपालं चेतीयत्तव वर० तन्त्रोपकरणम
सुरास्ता तामृद्धि ॥ धित तु भवद्रूप्रणिहिता
न हि स्वात्माराम विषयमृगतृष्णा भ्रमयित ॥ 8 ॥
ध्रुव कश्चित। सर्व सकलमपरस्त्वध्रुविमा।
परो धौव्या ध्रौव्ये जगित गपित व्यस्तविषये
समस्तेश प्येतस्मिन पुरमथन तैर्विस्मित
इव स्तुवन। जिह्नमि त्या न खलु ननु धृष्टा मुखरता ॥ 9 ॥
तवैश्वर्यं यत्नाद् यपुपरि विरिञ्चिर्हरिरधः
परिच्छेतुं यातावनलमनलस्कन्धवपुषः ।
ततो भक्तिश्रद्धा-भरगुरु-गृणभ्यां गरिश यत
स्वय तस्थे तस्थे ताभ्यां ताभ्यां तब न किमनुवृत्तिर्न फलित ॥ 10 ॥
अयत्नाणसाद्य त्रिभुवनमवैरयितकर
शास्यौ यद्वाहूनभृत रणकण्डू-परवशान॥
शिरःपद्मश्रेणी-रिचतचरणाम्भोरुह-बलेः
स्थिरायास्त्वद्भक्तस्त्रिपुरहर विस्फूर्जितिमएम ॥ 11 ॥
अमुष्य त्वत्सेवा-समिधगतसार भुजवन
बलात् कैलासे पि त्वदिधवसतौ विक्रमयतः ।
अलभ्या पातालेश प्यलसचिलताङ्गुष्ठशिरिस
प्रतिष्ठा त्वय्यासीद् ध्रुवमुपिचतो मुह्यति खलः ॥ 12 ॥
यदृद्धिं सुत्राम्णो वरद परमोच्चैरपि सतीं
अधश्वक्रे बाणः परिजनविधेयत्रिभुवनः ।
न तच्चित्रं तस्मिन् वरिविसतरि त्वच्चरणयोः
न कस्याप्युन्नत्यै भवित शिरसस्त्वय्यवनितः ॥ 13 ॥
अकाण्ड-ब्रह्माण्ड-क्षयचकित देवासुरकृया
विधेयस्याश सीद् यस्त्रिनयन विष सहृतवतः।
स कल्माषः कण्ठे तव न कुरुते न श्रियमहो
विकारोश पि नाघ्यो भुवन-भय- भङ्ग व्यसिनन ॥ 14 ॥
अिसद्धार्था नैव कविचदपि सदैवासुरनरे
निवर्तन् नत्य जगित जियनों यस्य ििवशखा ।
स पश्यन्नीश त्वामतरसुरसाधारणमभूत
स्मरः स्मर्तव्यात्मा न हि विशषु पथ्य परिभवः ॥ 15 ॥
मही पादाघाताद व्रजित सहसा संशयपद
पद विष्णोर्भाम्यद् भुज-परिघ-रुग्ण-ग्रह- गणम् ।
मुहुयौंदौस्थ्य यात्यिनभृत-जटा-ताडित-तटा
जगद्रक्षायै त्व नटिस ननु वामैव विभुता ॥ 16 |
वियद्व्यापी तारा-गण-गुणित-फेनोद्गम-रुचि
प्रवाहो वारां यः पृषतलघुदृष्टः शिरिस ते ।
जगद्वीपाकार जलिधवलय तॆन कृतिमित
अनेनैवोन्नेयं धृतमहिम दिव्य तव वपुः ॥ 17 ॥
रथः क्षोणी यन्ता शतधृतिरगेन्द्रो धनुरथो
रथाङ्गे चन्द्रार्कों रथ-चरण-पाणिः शर ड़ित ।
दिधक्षोस्ते कोश य त्रिपुरतृणमाडम्बर-ििवध
विधेयैः क्रीडन्त्यो न खलु परतन्त्राः प्रभुधियः ॥ 18 ॥
हरिस्ते साहसं मल बिलमाधाय पदयोः
यदेने तस्मिन् नजमुदहरन्नेत्र । मलम् ।
गतो भक्त्युद्रे।।: परिणतिमसौ चक्रवपुषः
त्रयाणां रक्षायै त्रिपुरहर जागिर्त जगताम् ॥ 19 ||
क्रतौ सुप्ते जाग्रत् त्वमिस फलयोंगे क्रतुमता
क्वर्म प्रध्वस्त फलित पुरुषाराधनमृते ।
अतस्त्वां सम्प्रेक्ष्य क्रतुषु फलदान-प्रतिभुव
श्रुतौ श्रद्धा बध्वा दृढपरिर र्मसु जनः ॥ 20 ॥
क्रियादक्षों दक्षः क्रतुपितरधीशस्तनुभृता
ऋषीणामार्त्यिज्य शरणद सदस्या सुर-गणाः ।
क्रतुभशस्त्वत्त क्रतुफल-विधान-व्यसिनन
ध्रुव र्तुः श्रद्धा-विधुरमिभचाराय हि मखा ॥ 21 ॥
प्रजानाथ नाथ प्रसभमिभाएं स्वां दुहितरं
गत रोहिद् भूता रिरमियषुमृष्यस्य वपुषा
धनुष्पाणेर्यात दिवमपि सपत्राप् तममु
त्रसन्त तेथ्यापि त्यजित न मृगव्याधरभसः ॥ 22 ॥
स्वलावण्याशंसा धृतधनुषमह्वाय तृणवत्
पुरः प्लुष्ट दृष्ट्वा पुरमथन पुष्पायुधमपि ।
यदि स्वैण देवी यमिनरत-देहार्ध-घानात्
अवैति त्वामद्धा बत वरद मुग्धा युवतयः ॥ 23 ॥
श्मशानॆष्वाक्रीडा स्मरहर पिशाचा सहचराः
चिता-भस्मालेपः सगपि नृ० रोष्ठी-परिर ।
अमङ्गल्य शील तव भवतु नामैवमखिल
तथापि स्मर्तृणा वरद परमं मङ्गलमिस ॥ 24 ॥
मनः प्रत्यक्चित्ते सविधमविधायात्त-मरुतः
प्रहृष्यद्रोमाणः प्रमद-सिललोत्सङ्गित-दृशः ।
यदालोक्याह्लाद हृद इव निमज्यामृतमये
दधत्यन्तस्तत्त्व किमपि यिमनस्तत। किल भवान || 25 ||
त्वमर्कस्त्व सौमस्त्वमिस एवनस्त्व हुतवह
त्वमा स्त्व व्योम त्वमु धरणिरात्मा त्विमित च ।
रिच्छिन्नामैव त्वियरिणता बिभ्रति गिर
न विद्मस्तत्तत्त्व वयिमह तु यत। त्वं न भविस ॥ 26 ॥
त्रयीं ितस्रो वृत्तीस्त्रिभुवनमथो त्रीनपि सुरान
अकारायैर्वणैस्त्रिभिरिभदधत। तीर्णविकृति ।
तुरीय ते धाम ध्विनिभरवरुन्धानमणुभि
समस्त व्यस्तं त्वा शरणद गृणात्यिीमित दम ॥ 27 ॥
भवः शर्वो रुद्रः शुपितरथोग्रः सहमहान
तथा भीमॆशानाििवत यदिभधानाष्टकिमदम
अमुष्मिन प्रत्येक प्रविचरित देव श्रुतिरपि
प्रियायास्मैधाम्ने प्रणिहित नमस्योथ स्मि भयते ॥ 28 ॥
नमो नैदिष्ठाय प्रियदव दविष्ठाय च नम नम
क्षोदिष्ठाय स्मरहर महिष्ठाय च नम
नमो वर्षिष्ठाय त्रिनयन यविष्ठाय च नमः 1
नमः सर्वस्मै तै तदिदमितसर्वाय च नमः ॥ 29 ॥
बहुल-रजसे विश्वोत्पत्तौ भवाय नमो नम
प्रबल-तमसे तत सहारे हराय नमो नमः ।
जन-सुखकृते सत्त्वौदिक्तौ मृडाय नमो नमः
प्रमहिस पदे निस्वैगुण्यिर्थ्यो शवाय नमो नमः ॥ 30 ॥
कृश-परिणित-चेत क्लेशवश्य क्व चेद क्व च तव गुण-सीमोल्लङ्घिनी शश्वदृद्धि ।
ड़ित चकितममन्द्रीकृत्य मा भक्तिराधाद वरद चरणयोस्तै वाक्य-पुष्ठी हारम॥ 31||
जिसतगिरि-सम स्यात् कज्जला सन्धु-पात्रे सुर-तरुवर-शाखा लेखनी पत्रमुर्थी ।
लिखित यदि गृहीत्वा शारदा सर्वकाल तदपि तव गुणानामीश पार न यिित ॥ 32 ॥
असुर-सुर-मुनीन्दैरिर्चतस्येन्दु-मौले ग्रथित-गुणमहिम्नों निर्गुणस्येश्वरस्य ।
सकल-गण-वरिष्ठः पुष्पदन्ताभधान रुचिरमलघुवृत्तैः स्तोत्रमैतच्चकार ॥ 33 ॥
अहरहरनवय धूर्जटे स्तोत्रमेतत् पठित परमभक्त्या शुद्ध-चित्त पुमान् यः ।
स भवित शिवलोंके रुद्रतुल्यस्तथाशत्र प्रचुरतर-धनायु पुत्रवान कीर्तिमाध ॥ 34 ॥
महेशान्नापरों देवो महिम्नो नापरा स्तुित ।
अघोरान्नापरी मन्त्री नास्ति तत्त्वं गुरोः परम ॥ 35 ॥
दीक्षा दान तपस्तीर्थ ज्ञान यागादिकाः क्रिया ।
महिम्नस्तव पाठस्य कला नाईन्ति षोडशीम् ॥ 36 ॥
कुसुमदशन-नामा सर्व-गन्धर्व-राजः
शिशधरवर-मौलैर्देवदेवस्य दास ।
स खलुनिज-महिम्नों भ्रष्ट ऐवास्य रोषात्
स्तवनिमदमकाषीद दिव्य-दिव्य महिम्न ॥ 37 ॥
सुरगुरुमिभपूज्य स्वर्ग-मोक्षक हेतु
पठित यदि मनुष्यः प्राजिलर्नान्य-चेताः
व्रजित शिव-समीप किन्नरैः स्तूयमानः
स्तवनिमदममोघ पुष्पदन्तप्रणीतम् ||38||
आसमाप्तमिद आसमाप्तमिद स्तोत्रं स्तोत्र पुण्य गन्धर्व-भाषितम् ।
अनौपम्य मनोहारि सर्वमीश्वरवर्णनम् ॥ 39 ॥
इत्येषा वाङनयी पूजा श्रीमच्छङ्कर-पादयो ।
अर्पिता तेन देवेश प्रीयता में सदिाशवः ॥ 40 ॥
तव तत्व न जानिाम कीदृशो सि महेश्वर ।
यादृशोथ सि महादेव तादृशाय नमो नमः ॥ 41 ॥
ऐककाल द्विकालं वा त्रिकालं यः पठेन्नरः ।
सर्वपाप-ििवनर्मुक्तः शिव लोके महीयते ॥ 42 ||
श्री पुष्पदन्त-मुख-पड्ङ्कजा-नर्गतेन
स्तोत्रेण किल्विष-हरेण हर-प्रियेण ।
कण्ठस्थितॆन पठितॆन समाहितॆन
सुप्रीणितों भवित भूतपितर्महेशः ॥ 43 ॥
॥ इित श्री पुषादन्त विरिचत शिवमहिम्न स्तोत्र समाप्तम ॥