Bhajan | शिव महिमा स्तोत्रम्

shiv

शिव महिमा स्तोत्र

महिम्नः पार तै परमविदुषो यद्यसदृशी

स्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्विय गिरः ।

अथा वाच्यः सर्वः स्वमितपरिणामाविध गृणन्

ममाप्येष स्तोत्रे हर निरपवादः परिकरः ॥ 1 ॥

अतीतः पन्थान तव च महिमा वाड्मनसयोः

अतद्व्यावृत्या यं चकितमिभधतॆ श्रुतिरपि ।

स कस्य स्तोतव्यः कितविधगुणः कस्य विषय

पदे त्वर्वाचीने पतित न मनः कस्य न वचः|| 2 ||

मधुस्फीता वाचः परमममृर्ता निर्मतवतः

तव ब्रह्मन किं वागपि सुरगुरोर्विस्मयपदम,

मम त्वेता वार्णी गुणकथनपुण्येन भवत

पुनामीत्यर्थेश स्मिन् पुरमथन पुद्धिर्व्यविसता ॥ ३ ॥

तवैश्वर्यं यतज्जगदुदयरक्षाप्रलयकृत् तज्जगदुदयर

त्रयीवस्तु व्यस्तं तिसुषु गुणिभन्नासु तनुषु ।

अभव्यानामस्मिन् वरद रमणीयामरमणी

विहन्तु व्याक्रोशी विदधत इलैके जडिधय ॥ 4 ॥

किमीह किड्‌कायः स खलु किमुपायस्त्रिभुवन

किमाधारी धाता सृजित किमुपादान ड़ित च ।

अतक्यैश्वर्ये त्वय्यनवसर दु स्थौ हतिधयः

कुतर्कोश य काश्चित् मुखरयित मोहाय जगतः ॥ 5 ॥

अजन्मानों लोकाः किमवयववन्तो पि जगता

अिधष्ठातार किं भर्वाविधरनादृत्य भवित ।

अनीशो वा कुर्याद् भुवनजनने कः परिकरो

यतो मन्यास्त्वां प्रत्यमरवर सशेरत इमे ॥ 6 ॥

त्रयी साङ्ङ्ख्य योगः पशुपितमतं वैष्णविमित

प्रभिन्ने प्रस्थाने परिमामाः परयिमित च ।

रुचीना वैचित्र्यादृजुकुटिल नानापथजुषा

नृणामेको गम्यस्त्वमिस पयसामर्णव इव ॥ 7 ॥

महोक्षः खट्‌वाङ्ङ्ग परशुरजिन भस्म फणिनः

कपालं चेतीयत्तव वर० तन्त्रोपकरणम

सुरास्ता तामृद्धि ॥ धित तु भवद्रूप्रणिहिता

न हि स्वात्माराम विषयमृगतृष्णा भ्रमयित ॥ 8 ॥

ध्रुव कश्चित। सर्व सकलमपरस्त्वध्रुविमा।

परो धौव्या ध्रौव्ये जगित गपित व्यस्तविषये

समस्तेश प्येतस्मिन पुरमथन तैर्विस्मित

इव स्तुवन। जिह्नमि त्या न खलु ननु धृष्टा मुखरता ॥ 9 ॥

तवैश्वर्यं यत्नाद् यपुपरि विरिञ्चिर्हरिरधः

परिच्छेतुं यातावनलमनलस्कन्धवपुषः ।

ततो भक्तिश्रद्धा-भरगुरु-गृणभ्यां गरिश यत

स्वय तस्थे तस्थे ताभ्यां ताभ्यां तब न किमनुवृत्तिर्न फलित ॥ 10 ॥

अयत्नाणसाद्य त्रिभुवनमवैरयितकर

शास्यौ यद्वाहूनभृत रणकण्डू-परवशान॥

शिरःपद्मश्रेणी-रिचतचरणाम्भोरुह-बलेः

स्थिरायास्त्वद्भक्तस्त्रिपुरहर विस्फूर्जितिमएम ॥ 11 ॥

अमुष्य त्वत्सेवा-समिधगतसार भुजवन

बलात् कैलासे पि त्वदिधवसतौ विक्रमयतः ।

अलभ्या पातालेश प्यलसचिलताङ्‌गुष्ठशिरिस

प्रतिष्ठा त्वय्यासीद् ध्रुवमुपिचतो मुह्यति खलः ॥ 12 ॥

यदृद्धिं सुत्राम्णो वरद परमोच्चैरपि सतीं

अधश्वक्रे बाणः परिजनविधेयत्रिभुवनः ।

न तच्चित्रं तस्मिन् वरिविसतरि त्वच्चरणयोः

न कस्याप्युन्नत्यै भवित शिरसस्त्वय्यवनितः ॥ 13 ॥

अकाण्ड-ब्रह्माण्ड-क्षयचकित देवासुरकृया

विधेयस्याश सीद् यस्त्रिनयन विष सहृतवतः।

स कल्माषः कण्ठे तव न कुरुते न श्रियमहो

विकारोश पि नाघ्यो भुवन-भय- भङ्ग व्यसिनन ॥ 14 ॥

अिसद्धार्था नैव कविचदपि सदैवासुरनरे

निवर्तन् नत्य जगित जियनों यस्य ििवशखा ।

स पश्यन्नीश त्वामतरसुरसाधारणमभूत

स्मरः स्मर्तव्यात्मा न हि विशषु पथ्य परिभवः ॥ 15 ॥

मही पादाघाताद व्रजित सहसा संशयपद

पद विष्णोर्भाम्यद् भुज-परिघ-रुग्ण-ग्रह- गणम् ।

मुहुयौंदौस्थ्य यात्यिनभृत-जटा-ताडित-तटा

जगद्रक्षायै त्व नटिस ननु वामैव विभुता ॥ 16 |

वियद्व्यापी तारा-गण-गुणित-फेनोद्गम-रुचि

प्रवाहो वारां यः पृषतलघुदृष्टः शिरिस ते ।

जग‌द्वीपाकार जलिधवलय तॆन कृतिमित

अनेनैवोन्नेयं धृतमहिम दिव्य तव वपुः ॥ 17 ॥

रथः क्षोणी यन्ता शतधृतिरगेन्द्रो धनुरथो

रथाङ्‌गे चन्द्रार्कों रथ-चरण-पाणिः शर ड़ित ।

दिधक्षोस्ते कोश य त्रिपुरतृणमाडम्बर-ििवध

विधेयैः क्रीडन्त्यो न खलु परतन्त्राः प्रभुधियः ॥ 18 ॥

हरिस्ते साहसं मल बिलमाधाय पदयोः

यदेने तस्मिन् नजमुदहरन्नेत्र । मलम् ।

गतो भक्त्युद्रे।।: परिणतिमसौ चक्रवपुषः

त्रयाणां रक्षायै त्रिपुरहर जागिर्त जगताम् ॥ 19 ||

क्रतौ सुप्ते जाग्रत् त्वमिस फलयोंगे क्रतुमता

क्वर्म प्रध्वस्त फलित पुरुषाराधनमृते ।

अतस्त्वां सम्प्रेक्ष्य क्रतुषु फलदान-प्रतिभुव

श्रुतौ श्रद्धा बध्वा दृढपरिर र्मसु जनः ॥ 20 ॥

क्रियादक्षों दक्षः क्रतुपितरधीशस्तनुभृता

ऋषीणामार्त्यिज्य शरणद सदस्या सुर-गणाः ।

क्रतुभशस्त्वत्त क्रतुफल-विधान-व्यसिनन

ध्रुव र्तुः श्रद्धा-विधुरमिभचाराय हि मखा ॥ 21 ॥

प्रजानाथ नाथ प्रसभमिभाएं स्वां दुहितरं

गत रोहिद् भूता रिरमियषुमृष्यस्य वपुषा

धनुष्पाणेर्यात दिवमपि सपत्राप् तममु

त्रसन्त तेथ्यापि त्यजित न मृगव्याधरभसः ॥ 22 ॥

स्वलावण्याशंसा धृतधनुषमह्वाय तृणवत्

पुरः प्लुष्ट दृष्ट्वा पुरमथन पुष्पायुधमपि ।

यदि स्वैण देवी यमिनरत-देहार्ध-घानात्

अवैति त्वामद्धा बत वरद मुग्धा युवतयः ॥ 23 ॥

श्मशानॆष्वाक्रीडा स्मरहर पिशाचा सहचराः

चिता-भस्मालेपः सगपि नृ० रोष्ठी-परिर ।

अमङ्गल्य शील तव भवतु नामैवमखिल

तथापि स्मर्तृणा वरद परमं मङ्गलमिस ॥ 24 ॥

मनः प्रत्यक्चित्ते सविधमविधायात्त-मरुतः

प्रहृष्यद्रोमाणः प्रमद-सिललोत्स‌ङ्गित-दृशः ।

यदालोक्याह्लाद हृद इव निमज्यामृतमये

दधत्यन्तस्तत्त्व किमपि यिमनस्तत। किल भवान || 25 ||

त्वमर्कस्त्व सौमस्त्वमिस एवनस्त्व हुतवह

त्वमा स्त्व व्योम त्वमु धरणिरात्मा त्विमित च ।

रिच्छिन्नामैव त्वियरिणता बिभ्रति गिर

न विद्मस्तत्तत्त्व वयिमह तु यत। त्वं न भविस ॥ 26 ॥

त्रयीं ितस्रो वृत्तीस्त्रिभुवनमथो त्रीनपि सुरान

अकारायैर्वणैस्त्रिभिरिभदधत। तीर्णविकृति ।

तुरीय ते धाम ध्विनिभरवरुन्धानमणुभि

समस्त व्यस्तं त्वा शरणद गृणात्यिीमित दम ॥ 27 ॥

भवः शर्वो रुद्रः शुपितरथोग्रः सहमहान

तथा भीमॆशानाििवत यदिभधानाष्टकिमदम

अमुष्मिन प्रत्येक प्रविचरित देव श्रुतिरपि

प्रियायास्मैधाम्ने प्रणिहित नमस्योथ स्मि भयते ॥ 28 ॥

नमो नैदिष्ठाय प्रियदव दविष्ठाय च नम नम

क्षोदिष्ठाय स्मरहर महिष्ठाय च नम

नमो वर्षिष्ठाय त्रिनयन यविष्ठाय च नमः 1

नमः सर्वस्मै तै तदिदमितसर्वाय च नमः ॥ 29 ॥

बहुल-रजसे विश्वोत्पत्तौ भवाय नमो नम

प्रबल-तमसे तत सहारे हराय नमो नमः ।

जन-सुखकृते सत्त्वौदिक्तौ मृडाय नमो नमः

प्रमहिस पदे निस्वैगुण्यिर्थ्यो शवाय नमो नमः ॥ 30 ॥

कृश-परिणित-चेत क्लेशवश्य क्व चेद क्व च तव गुण-सीमोल्लङ्घिनी शश्वदृद्धि ।

ड़ित चकितममन्द्रीकृत्य मा भक्तिराधाद वरद चरणयोस्तै वाक्य-पुष्ठी हारम॥ 31||

जिसतगिरि-सम स्यात् कज्जला सन्धु-पात्रे सुर-तरुवर-शाखा लेखनी पत्रमुर्थी ।

लिखित यदि गृहीत्वा शारदा सर्वकाल तदपि तव गुणानामीश पार न यिित ॥ 32 ॥

असुर-सुर-मुनीन्दैरिर्चतस्येन्दु-मौले ग्रथित-गुणमहिम्नों निर्गुणस्येश्वरस्य ।

सकल-गण-वरिष्ठः पुष्पदन्ताभधान रुचिरमलघुवृत्तैः स्तोत्रमैतच्चकार ॥ 33 ॥

अहरहरनवय धूर्जटे स्तोत्रमेतत् पठित परमभक्त्या शुद्ध-चित्त पुमान् यः ।

स भवित शिवलोंके रुद्रतुल्यस्तथाशत्र प्रचुरतर-धनायु पुत्रवान कीर्तिमाध ॥ 34 ॥

महेशान्नापरों देवो महिम्नो नापरा स्तुित ।

अघोरान्नापरी मन्त्री नास्ति तत्त्वं गुरोः परम ॥ 35 ॥

दीक्षा दान तपस्तीर्थ ज्ञान यागादिकाः क्रिया ।

महिम्नस्तव पाठस्य कला नाईन्ति षोडशीम् ॥ 36 ॥

कुसुमदशन-नामा सर्व-गन्धर्व-राजः

शिशधरवर-मौलैर्देवदेवस्य दास ।

स खलुनिज-महिम्नों भ्रष्ट ऐवास्य रोषात्

स्तवनिमदमकाषीद दिव्य-दिव्य महिम्न ॥ 37 ॥

सुरगुरुमिभपूज्य स्वर्ग-मोक्षक हेतु

पठित यदि मनुष्यः प्राजिलर्नान्य-चेताः

व्रजित शिव-समीप किन्नरैः स्तूयमानः

स्तवनिमदममोघ पुष्पदन्तप्रणीतम् ||38||

आसमाप्तमिद आसमाप्त‌मिद स्तोत्रं स्तोत्र पुण्य गन्धर्व-भाषितम् ।

अनौपम्य मनोहारि सर्वमीश्वरवर्णनम् ॥ 39 ॥

इत्येषा वाङनयी पूजा श्रीमच्छङ्‌कर-पादयो ।

अर्पिता तेन देवेश प्रीयता में सदिाशवः ॥ 40 ॥

तव तत्व न जानिाम कीदृशो सि महेश्वर ।

यादृशोथ सि महादेव तादृशाय नमो नमः ॥ 41 ॥


ऐककाल द्विकालं वा त्रिकालं यः पठेन्नरः ।

सर्वपाप-ििवनर्मुक्तः शिव लोके महीयते ॥ 42 ||

श्री पुष्पदन्त-मुख-पड्‌ङ्कजा-नर्गतेन

स्तोत्रेण किल्विष-हरेण हर-प्रियेण ।

कण्ठस्थितॆन पठितॆन समाहितॆन

सुप्रीणितों भवित भूतपितर्महेशः ॥ 43 ॥

॥ इित श्री पुषादन्त विरिचत शिवमहिम्न स्तोत्र समाप्तम ॥

Leave a Reply

Your email address will not be published. Required fields are marked *