मंत्र Shivohm | शिवोहम् February 13, 2025 शिवोहम् मनो बुद्ध्यहंकारचित्तानि नाहंन च श्रोत्र जिव्हे न च घ्राण नेत्रे |न च व्योम भूमि न तेजो न वायु:चिदानंद रूपः शिवोहम शिवोहम ||1|| न च प्राण संज्ञो न वै पञ्चवायुःन वा सप्तधातु: न वा पञ्चकोशः |न वाक्पाणिपादौ न च उपस्थ पायुचिदानंदरूप: शिवोहम शिवोहम ||2|| न मे द्वेषरागौ न मे लोभ मोहौमदों नैव मे नैव मात्सर्यभावः |न धर्मो नचार्थो न कामो न मोक्षःचिदानंदरूप: शिवोहम शिवोहम ||3|| न पुण्यं न पापं न सौख्यं न दु:खंन मंत्रो न तीर्थं न वेदों न यज्ञः |अहम् भोजनं नैव भोज्यम न भोक्ताचिदानंद रूप: शिवोहम शिवोहम ||4|| न मे मृत्युशंका न मे जातिभेद:पिता नैव मे नैव माता न जन्म |न बंधू: न मित्रं गुरु: नैव शिष्यंचिदानंद रूप: शिवोहम शिवोहम ||5|| अहम् निर्विकल्पो निराकार रूपोविभुव्याप्य सर्वत्र सर्वेन्द्रियाणाम |सदा मे समत्वं न मुक्ति: न बंध:चिदानंद रूप: शिवोहम शिवोहम ||6|| Post Views: 35 Tags: mahadev, mantra, shiv, Shivohm, शिवोहम् Post Navigation Previous Shree Shiv Manas | श्री शिव मानसNext Lohri | लोहड़ी View More मंत्र Shree Shiv Manas | श्री शिव मानस February 13, 2025 मंत्र द्वादश ज्योतिर्लिंग स्तोत्रम् February 6, 2025 मंत्र Bhajan | श्री नटराज स्तुति February 6, 2025 Leave a Reply Cancel replyYour email address will not be published. Required fields are marked *Comment * Name * Email * Website Save my name, email, and website in this browser for the next time I comment.