Shree Shiv Manas | श्री शिव मानस

shiv

श्री शिव मानस 

 

रत्नैः कल्पितमासनं हिमजलैः स्नानं च दव्यिाम्बरं।

नाना रत्न विभूषितम् मृग दमादमोोंकितम् चंदनम॥

जाती चम्पक बिल्वपत्र रवितं पुष्पं च धूपं तथा।

दीपटे वद यानिथे पशुपते हत्कल्पितम् गृह्यताम्।।1।।।

सौवर्णे नवरत्न खंडरचिते पात्र धृतं पायसं ।

भक्ष्म पंचविधं पदयोधि युतं रम्भाफलं पानकम्॥।

शाका नाम युतं जल रुचिकर कर्पूर खडौज्ज्वला

ताम्बूल मनसा मया विरचितं भवत्या प्रभो स्वीकुरु ॥2॥

छत्र चामर योर्युगं व्यजनक दवार्शक निमला

वीणा भेरि म्ह म काहलकला गीतं च नृत्यं तथा।।

साष्टांग प्रणतिः स्तुति-बहुविधा होतत्समस्त ममा।

संकल्पेन समर्पित तव विभो पूजा गृहाण प्रभो॥3॥

आत्मा त्वं गिरिजा मतिः सहचराः प्राणाः शरीरं गृहं।

पूजा ते विषयोपभोगरचना निद्रा समाधिस्थितिः ॥

संचारः दपयोः प्रदक्षिणविधिः स्तोत्राणि सर्वा गिरो।

यद्यत्कर्म करोमि तत्तदखिलं शम्भो तवाराधनम्। ॥4॥

कर चरण कृतं वाक्कायज कर्मज वा श्रवणनयनज वा मानसं वापराधम्‌

विहितमविहितं वा सर्वमेतत्क्षमस्व जय जय करणाव्ये श्री महदोव शम्भो ॥5॥

Leave a Reply

Your email address will not be published. Required fields are marked *